संस्कृत शब्द​ गुरुश्च का अर्थ (Meaning of Samskrit word gurushcha)

गुरुश्च

वर्णविच्छेदः – ग् + उ + र् + उ + श् + च् + अ
  • मातापितरौ गुरुश्च अस्मदीय सनातन भारतीय हिन्दूसंस्कृतौ उच्चतमं स्थानं भजन्ति।

हिन्दी में अर्थ​

गुरु और​

Meaning in English

guru and