संस्कृत शब्द​ गुरुः का अर्थ (Meaning of Samskrit word guruH)

गुरुः

वर्णविच्छेदः – ग् + उ + र् + उः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • गुरुः ध्यानं करोति।
  • गुरुः प्रश्नं प्रक्ष्यति। शिष्यः उत्तरं दास्यति।

हिन्दी में अर्थ​

गुरु

Meaning in English

guru