notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ गुरूपदेशः का अर्थ (Meaning of Samskrit word gurUpadeshaH)

गुरूपदेशः

वर्णविच्छेदः – ग् + उ + र् + ऊ + प् + अ + द् + ए + श् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — गुरूपदेश विग्रहः — गुरोः उपदेशः
  • शिष्यस्य संस्कारानुगुणं स्वभावानुगुणं वा भवति गुरूपदेशः।
  • गुरूपदेशः आत्मज्ञानं प्राप्तुं सहायकम् अस्ति।

हिन्दी में अर्थ​

गुरु की शिक्षा

Meaning in English

the teaching of the guru

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)