संस्कृत शब्द​ गुरोः का अर्थ (Meaning of Samskrit word guroH)

गुरोः

वर्णविच्छेदः – ग् + उ + र् + ओः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • एकलव्यः गुरोः मूर्तिम् अर्चति।
  • कदाचित् कश्चन तरुणः गुरोः समीपम् आगत्य प्रार्थितवान्।

हिन्दी में अर्थ​

गुरु का/के/की

Meaning in English

guru's