पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्द​ गृहीतवान् का अर्थ (Meaning of Samskrit word gRRihItavAn)

गृहीतवान्

वर्णविच्छेदः – ग् + ऋ + ह् + ई + त् + अ + व् + आ + न्
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा धातुः — ग्रह् प्रत्ययः — क्तवतु
  • सम्पत्तेः प्रदर्शनाय सः स्वहस्तेन एकं दीपं गृहीतवान् आसीत्।
  • सः पुस्तकं गृहीतवान्।
  • सः सर्वेभ्यः पुस्तकं गृहीतवान्।

हिन्दी में अर्थ​

लिया

Meaning in English

taken

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)