संस्कृत शब्द​ ग्रीष्मकालस्य का अर्थ (Meaning of Samskrit word grIShmakAlasya)

ग्रीष्मकालस्य

वर्णविच्छेदः – ग् + र् + ई + ष् + म् + अ + क् + आ + ल् + अ + स् + य् + अ
  • ग्रीष्मकालस्य अनन्तरं वर्षाकालः आगच्छति।

हिन्दी में अर्थ​

गर्मी के

Meaning in English

of summer, of hot season