संस्कृत शब्द​ गतवान् का अर्थ (Meaning of Samskrit word gatavAn)

गतवान्

वर्णविच्छेदः – ग् + अ + त् + अ + व् + आ + न्
  • बालकः विद्यालयं गतवान्।
  • जलं पातुं सः नदीं गतवान्।
  • गृहात् आगत्य सः पाटलिपुत्रं गतवान्।
  • एकदा स्वामी विवेकानन्दः विदेशे फलानि क्रेतुम् एकम् आपणं गतवान्।
  • तेषु दिनेषु अर्जुनः शिवम् आराध्य ततः पाशुपतास्त्रं प्राप्तुं हिमालयं गतवान् आसीत्।

हिन्दी में अर्थ​

गया, ग​ए

Meaning in English

went