Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ गतवान् का अर्थ (Meaning of Samskrit word gatavAn)

गतवान्

वर्णविच्छेदः – ग् + अ + त् + अ + व् + आ + न्
  • बालकः विद्यालयं गतवान्।
  • जलं पातुं सः नदीं गतवान्।
  • गृहात् आगत्य सः पाटलिपुत्रं गतवान्।
  • एकदा स्वामी विवेकानन्दः विदेशे फलानि क्रेतुम् एकम् आपणं गतवान्।
  • तेषु दिनेषु अर्जुनः शिवम् आराध्य ततः पाशुपतास्त्रं प्राप्तुं हिमालयं गतवान् आसीत्।

हिन्दी में अर्थ​

गया, ग​ए

Meaning in English

went

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)