संस्कृत शब्द गणितपरम्परायाः का अर्थ (Meaning of Samskrit word gaNitaparamparAyAH)
गणितपरम्परायाः
वर्णविच्छेदः – ग् + अ + ण् + इ + त् + अ + प् + अ + र् + अ + म् + प् + अ + र् + आ + य् + आः
- वस्तुतः भारतीयायाः गणितपरम्परायाः अथ च विज्ञानपरम्परायाः असौ एकः शिखरपुरुषः आसीत्।
हिन्दी में अर्थ
गणित की परंपरा का
Meaning in English
Of the tradition of mathematics

