notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ गणितपरम्परायाः का अर्थ (Meaning of Samskrit word gaNitaparamparAyAH)

गणितपरम्परायाः

वर्णविच्छेदः – ग् + अ + ण् + इ + त् + अ + प् + अ + र् + अ + म् + प् + अ + र् + आ + य् + आः
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — षष्ठी
  • वस्तुतः भारतीयायाः गणितपरम्परायाः अथ विज्ञानपरम्परायाः असौ एकः शिखरपुरुषः आसीत्।

हिन्दी में अर्थ​

गणित की परंपरा का

Meaning in English

Of the tradition of mathematics

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)