संस्कृत शब्द​ गमनार्थं का अर्थ (Meaning of Samskrit word gamanArthaM)

गमनार्थं

वर्णविच्छेदः – ग् + अ + म् + अ + न् + आ + र् + थ् + अं
  • श्रीरामचन्द्रः वानराः च लङ्का-गमनार्थं रामेश्वरे सेतु-निर्माणं कुर्वन्ति।

हिन्दी में अर्थ​

जाने के लिए

Meaning in English

to go