संस्कृत शब्द गमनार्थं का अर्थ (Meaning of Samskrit word gamanArthaM)
गमनार्थं
वर्णविच्छेदः – ग् + अ + म् + अ + न् + आ + र् + थ् + अं
- श्रीरामचन्द्रः वानराः च लङ्का-गमनार्थं रामेश्वरे सेतु-निर्माणं कुर्वन्ति।
हिन्दी में अर्थ
जाने के लिए
Meaning in English
to go

