संस्कृत शब्द​ गच्छतु का अर्थ (Meaning of Samskrit word gachChatu)

गच्छतु

वर्णविच्छेदः – ग् + अ + च् + छ् + अ + त् + उ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • विराम​-पत्रं दत्वा गच्छतु।
  • व्यर्थप्रयत्नं मा करोतु, गच्छतु।

हिन्दी में अर्थ​

जाओ, जाइए

Meaning in English

go (imperative)