संस्कृत शब्द​ गायत का अर्थ (Meaning of Samskrit word gAyata)

गायत

वर्णविच्छेदः – ग् + आ + य् + अ + त् + अ
बहुवचनम् पुरुषः — मध्यमः क्रियापदम्
  • एतत् गीतं कण्ठस्थीकुरुत, समूहरूपेण गायत च​।

हिन्दी में अर्थ​

गाओ/गाइए

Meaning in English

sing, chant (imperative)