संस्कृत शब्द​ एतस्य का अर्थ (Meaning of Samskrit word etasya)

एतस्य

वर्णविच्छेदः – ए + त् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • एतस्य नाम पवनः।
  • एतस्य नाम धृतराष्ट्रः। एतस्याः नाम गान्धारी। एतयोः पुत्राः एव कौरवाः।

हिन्दी में अर्थ​

इसका, इसके

Meaning in English

of this, his (near male)