संस्कृत शब्द​ एकदा का अर्थ (Meaning of Samskrit word ekadA)

एकदा

वर्णविच्छेदः – ए + क् + अ + द् + आ
अव्ययम्
  • एकदा चीनदेशात् कश्चन यात्रिकः भारतदेशम् आगच्छत्।
  • एकदा दश बालकाः स्नानाय नदीम् अगच्छन्।
  • एकदा स्वामी विवेकानन्दः विदेशे फलानि क्रेतुम् एकम् आपणं गतवान्।
  • एकदा सः आहारम् अन्विष्यन् नगरम् आगच्छत्।
  • एकदा पितामहः अनुजाय मह्यं च किञ्चित् धनं दत्तवान्।

हिन्दी में अर्थ​

एक बार​

Meaning in English

once