संस्कृत शब्द​ एकः का अर्थ (Meaning of Samskrit word ekaH)

एकः

वर्णविच्छेदः – ए + क् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • एकः कृषकः आसीत्।
  • एकः पिपासितः काकः आसीत्।
  • एकस्मिन् वने एकः शृगालः निवसति स्म​।
  • एकस्मिन् ग्रामे एकः शुनकः आसीत्।
  • एकस्मिन् दिने एकः शृगालः एकस्मिन् कूपे पतति।

हिन्दी में अर्थ​

एक

Meaning in English

a/an (one)