संस्कृत शब्द​ द्विवचनयुक्तानि का अर्थ (Meaning of Samskrit word dvivachanayuktAni)

द्विवचनयुक्तानि

वर्णविच्छेदः – द् + व् + इ + व् + अ + च् + अ + न् + अ + य् + उ + क् + त् + आ + न् + इ
  • द्विवचनयुक्तानि दश वाक्यानि चित्रसहिततया लिखत​।

हिन्दी में अर्थ​

द्विवचन युक्त​/वाला

Meaning in English

with dual number