संस्कृत शब्द दुर्भिक्षे का अर्थ (Meaning of Samskrit word durbhikShe)
दुर्भिक्षे 🔊
वर्णविच्छेदः – द् + उ + र् + भ् + इ + क् + ष् + ए
- उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे, दैनन्दिनव्यवहारे च यः सहायतां करोति सः बन्धुः भवति।
हिन्दी में अर्थ
अकाल में
Meaning in English
in famine

