notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ दृष्टवती का अर्थ (Meaning of Samskrit word dRRiShTavatI)

दृष्टवती 🔊

वर्णविच्छेदः – द् + ऋ + ष् + ट् + अ + व् + अ + त् + ई
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — दृष्टवती
  • तदानीम् एव सा दृष्टवती यत् कश्चित् व्याधः स्वस्य जालं प्रसार्य शनैः शनैः कपोतं प्रति वर्धमानः अस्ति।

हिन्दी में अर्थ​

उसने यह देखा

Meaning in English

She saw it

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)