Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ दिव्यतेजसा का अर्थ (Meaning of Samskrit word divyatejasA)

दिव्यतेजसा 🔊

वर्णविच्छेदः – द् + इ + व् + य् + अ + त् + ए + ज् + अ + स् + आ
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — तृतीया मूलशब्दः — दिव्यतेजस् विग्रहः — दिव्यं च इदं तेजः च - दिव्यतेजः, तेन - दिव्यतेजसा
  • पूजयन् कश्चन जटावल्कलधारी दिव्यतेजसा प्रकाशमानः पुरुषविशेषः।
  • ज्ञानिनः पुरुषस्य मुखं दिव्यतेजसा प्रकाशते।

हिन्दी में अर्थ​

दिव्य तेज से, दिव्य तेज के साथ

Meaning in English

with/by divine brilliance

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)