notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ धेनुभ्यः का अर्थ (Meaning of Samskrit word dhenubhyaH)

धेनुभ्यः

वर्णविच्छेदः – ध् + ए + न् + उ + भ् + य् + अः
बहुवचनम् स्त्रीलिङ्गम् विभक्तिः — पञ्चमी मूलशब्दः — धेनु
  • जनाः धेनुभ्यः क्षीरं प्राप्नुवन्ति।
  • धेनुभ्यः जनाः सम्पत्समृद्धिं प्राप्नुवन्ति।

हिन्दी में अर्थ​

गायों से

Meaning in English

from cows

बहुवचनम् स्त्रीलिङ्गम् विभक्तिः — चतुर्थी मूलशब्दः — धेनु
  • सः धेनुभ्यः तृणं ददाति।
  • धेनुभ्यः फलं दातव्यम्।

हिन्दी में अर्थ​

गायों के लिए

Meaning in English

for cows

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)