संस्कृत शब्द​ धेनुभ्यः का अर्थ (Meaning of Samskrit word dhenubhyaH)

धेनुभ्यः

वर्णविच्छेदः – ध् + ए + न् + उ + भ् + य् + अः
बहुवचनम् स्त्रीलिङ्गम् विभक्तिः — पञ्चमी
  • जनाः धेनुभ्यः क्षीरं प्राप्नुवन्ति।

हिन्दी में अर्थ​

गायों से

Meaning in English

from cows