पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्द​ दत्तवत्यः का अर्थ (Meaning of Samskrit word dattavatyaH)

दत्तवत्यः

वर्णविच्छेदः – द् + अ + त् + त् + अ + व् + अ + त् + य् + अः
बहुवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — दत्तवत् धातुः — डुदाञ् (दाने) प्रत्ययः — क्तवतु
  • निर्धनेभ्यः दानं दत्तवत्यः।
  • मम मातुलस्य तिस्रः पुत्र्यः सन्ति, ताः मह्यम् उपायनं दत्तवत्यः।

हिन्दी में अर्थ​

दियें

Meaning in English

gave

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)