संस्कृत शब्द​ दर्शनाय का अर्थ (Meaning of Samskrit word darshanAya)

दर्शनाय

वर्णविच्छेदः – द् + अ + र् + श् + अ + न् + आ + य् + अ
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — चतुर्थी
  • तस्मिन् दिने विरामः आसीत्। अतः अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम्।

हिन्दी में अर्थ​

मिलने के लिए

Meaning in English

to visit