संस्कृत शब्द​ ददाति का अर्थ (Meaning of Samskrit word dadAti)

ददाति

वर्णविच्छेदः – द् + अ + द् + आ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
धातुः — दा
  • विद्या विनयं ददाति।
  • पतिः पत्न्यै उपहारं ददाति।
  • गृहिणी भिक्षुकाय भिक्षां ददाति।
  • तस्य परोपकारबुद्धिं दृष्ट्वा सिंहराजः तस्मै पारितोषिकं ददाति।

हिन्दी में अर्थ​

देती/देता है

Meaning in English

gives