संस्कृत शब्द​ दास्यमुक्तये का अर्थ (Meaning of Samskrit word dAsyamuktaye)

दास्यमुक्तये

वर्णविच्छेदः – द् + आ + स् + य् + अ + म् + उ + क् + त् + अ + य् + ए
  • एषः स्वजीवनं भारतमातुः दास्यमुक्तये समार्पयत्।

हिन्दी में अर्थ​

गुलामी से मुक्ति के लिए

Meaning in English

for the liberation from slavery