संस्कृत शब्द​ चित्रं का अर्थ (Meaning of Samskrit word chitraM )

चित्रं

वर्णविच्छेदः – च् + इ + त् + र् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया
  • उपरि निर्मितं चित्रं पश्यत।
  • चित्रं द्रष्टुं बालकः आगच्छत्।
  • वैष्णवी चित्रं पश्यति।
  • रमा अरुणः च चित्रं पश्यतः।

हिन्दी में अर्थ​

चित्र

Meaning in English

picture