notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ चिन्तितवान् का अर्थ (Meaning of Samskrit word chintitavAn)

चिन्तितवान् 🔊

वर्णविच्छेदः – च् + इ + न् + त् + इ + त् + अ + व् + आ + न्
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — चिन्तितवत् धातुः — चिन्त् प्रत्ययः — क्तवतु
  • सः मनसि चिन्तितवान्अद्य एतम् अजशावकं मारयित्वा खादिष्यामि।

हिन्दी में अर्थ​

विचार किया

Meaning in English

thought

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)