संस्कृत शब्द​ चिन्तयति का अर्थ (Meaning of Samskrit word chintayati)

चिन्तयति

वर्णविच्छेदः – च् + इ + न् + त् + अ + य् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • काकः हंसं पश्यति। 'हंसः सदा स्नानं करोति। अतः हंसः श्वेतः' इति काकः चिन्तयति।

हिन्दी में अर्थ​

सोचता है

Meaning in English

thinks