notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ चिकित्साविषये का अर्थ (Meaning of Samskrit word chikitsAviShaye)

चिकित्साविषये 🔊

वर्णविच्छेदः – च् + इ + क् + इ + त् + स् + आ + व् + इ + ष् + अ + य् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी मूलशब्दः — चिकित्साविषय विग्रहः — चिकित्सायाः विषयः - चिकित्साविषयः, तस्मिन् - चिकित्साविषये
  • धनक्लेशकारणातः चिकित्साविषये उपेक्षा करणीया।
  • वैद्यः रोगिणं चिकित्साविषये बोधनं करोति।

हिन्दी में अर्थ​

इलाज के मामले में

Meaning in English

in matters of treatment

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)