notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ चञ्च्वाः का अर्थ (Meaning of Samskrit word cha~nchvAH)

चञ्च्वाः

वर्णविच्छेदः – च् + अ + ञ् + च् + व् + आः
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — पञ्चमी मूलशब्दः — चञ्चु
  • काकस्य चञ्च्वाः अपूपं पतति।
  • बकस्य चञ्च्वाः मीनः पतति।
  • पिकस्य चञ्च्वाः भोजनं पतति।

हिन्दी में अर्थ​

पक्षी की चोंच से

Meaning in English

from beak

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)