संस्कृत शब्द​ चञ्च्वाः का अर्थ (Meaning of Samskrit word cha~nchvAH)

चञ्च्वाः

वर्णविच्छेदः – च् + अ + ञ् + च् + व् + आः
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — पञ्चमी
  • काकस्य चञ्च्वाः अपूपं पतति।

हिन्दी में अर्थ​

पक्षी की चोंच से

Meaning in English

from beak