🏠 शब्दकोषः → चतुरङ्गः (caturaṅgaḥ) संस्कृत शब्द चतुरङ्गः का अर्थ (Meaning of Samskrit word chatura~NgaH) चतुरङ्गः वर्णविच्छेदः – च् + अ + त् + उ + र् + अ + ङ् + ग् + अः एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा चतुरङ्गः उत्तमः विनोदः अस्ति।चतुरङ्गः तत्र चलति। हिन्दी में अर्थ शतरंज Meaning in English chess १ ← स्वतंत्रतायाः शीतलतां → अपनी राय दें (Your comment) ⓘ आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.) ⓘ कृपया अपनी राय केवल इस शब्द और अर्थ के बारे में दें। (Please keep your comment around this word and meaning only.) राय दें / SAVE