संस्कृत शब्द​ ब्रह्माणम् का अर्थ (Meaning of Samskrit word brahmANam)

ब्रह्माणम्

वर्णविच्छेदः – ब् + र् + अ + ह् + म् + आ + ण् + अ + म्
  • अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं च दृष्टवान्।

हिन्दी में अर्थ​

भगवान ब्रह्मा (ब्रह्मांड के निर्माता)

Meaning in English

Lord Brahmā (the creator of the universe)