Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ भ्रमराः का अर्थ (Meaning of Samskrit word bhramarAH)

भ्रमराः

वर्णविच्छेदः – भ् + र् + अ + म् + अ + र् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — भ्रमर
  • पुष्पेषु भ्रमराः गुञ्जन्ति।
  • यथा पुष्पस्य समीपे भ्रमराः गुञ्जन्ति तथा कृष्णस्य समीपे गोपिकाः नृत्यन्ति।
  • यत्र यत्र मधुरः सुगन्धः भवति तत्र तत्र भ्रमराः आगच्छन्ति।

हिन्दी में अर्थ​

मधुमक्खियाँ

Meaning in English

the bees

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)