संस्कृत शब्द भोजनावकाशः का अर्थ (Meaning of Samskrit word bhojanAvakAshaH)
भोजनावकाशः
वर्णविच्छेदः – भ् + ओ + ज् + अ + न् + आ + व् + अ + क् + आ + श् + अः
- कदा भोजनावकाशः अस्ति? — मध्याह्ने द्वादशवादने भोजनावकाशः अस्ति।
हिन्दी में अर्थ
भोजनावकाश
Meaning in English
lunch break

