(2+1)-Day Online Sanskrit Summer Session on 21 & 22 June 2025(10 AM - 12 PM IST). Register now or Know more. ×
notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ भयङ्करम् का अर्थ (Meaning of Samskrit word bhaya~Nkaram)

भयङ्करम् 🔊

वर्णविच्छेदः – भ् + अ + य् + अ + ङ् + क् + अ + र् + अ + म्
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — भयङ्कर
  • यदा तस्य आवरणम् अपसारयति तदैव भयङ्करम् एकं विषधरं फूत्कारं कुर्वन्तं पश्यति।
  • सः भयङ्करम् एकं सिंहं दृष्टवान्।

हिन्दी में अर्थ​

भयानक

Meaning in English

terrifying

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)