संस्कृत शब्द भविष्यति का अर्थ (Meaning of Samskrit word bhaviShyati)
भविष्यति
वर्णविच्छेदः – भ् + अ + व् + इ + ष् + य् + अ + त् + इ
- चिन्तां मा करोतु, सर्वं सम्यक् भविष्यति।
- श्वः मङ्गलवासरः भविष्यति।
- मेघः अस्ति। वृष्टिः भविष्यति।
- अग्रिमे सप्ताहे ग्रीष्मविरामस्य आरम्भः भविष्यति।
हिन्दी में अर्थ
होगा
Meaning in English
will be

