संस्कृत शब्द​ भस्मसात्कुरुते का अर्थ (Meaning of Samskrit word bhasmasAtkurute)

भस्मसात्कुरुते

वर्णविच्छेदः – भ् + अ + स् + म् + अ + स् + आ + त् + क् + उ + र् + उ + त् + ए
  • यथा प्रज्ज्वलितः अग्निः काष्ठान् भस्मसात् कुरुते तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते।

हिन्दी में अर्थ​

राख में बदल देती है

Meaning in English

turns into ashes