संस्कृत शब्द​ भस्मसात् का अर्थ (Meaning of Samskrit word bhasmasAt)

भस्मसात्

वर्णविच्छेदः – भ् + अ + स् + म् + अ + स् + आ + त्
  • यथा प्रज्ज्वलितः अग्निः काष्ठान् भस्मसात् कुरुते तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते।

हिन्दी में अर्थ​

जलकर राख होना

Meaning in English

to or into ashes, to the state of ashes