संस्कृत शब्द​ भक्तः का अर्थ (Meaning of Samskrit word bhaktaH)

भक्तः

वर्णविच्छेदः – भ् + अ + क् + त् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • भक्तः यज्ञं करोति।

हिन्दी में अर्थ​

भक्त

Meaning in English

devotee