संस्कृत शब्द​ भाण्डतः का अर्थ (Meaning of Samskrit word bhANDataH)

भाण्डतः

वर्णविच्छेदः – भ् + आ + ण् + ड् + अ + त् + अः
  • यदा सः भाण्डतः बहिः आगच्छत् तदा तस्य शरीरं समग्रं नीलवर्णमयम् आसीत्।

हिन्दी में अर्थ​

बर्तन से

Meaning in English

from a vessel/pot