Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ बौद्धदर्शनेन का अर्थ (Meaning of Samskrit word bauddhadarshanena)

बौद्धदर्शनेन 🔊

वर्णविच्छेदः – ब् + औ + द् + ध् + अ + द् + अ + र् + श् + अ + न् + ए + न् + अ
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — तृतीया
  • नालन्दाविश्वविद्यालये बौद्धदर्शनेन सह कृषिः, आयुर्वेदः, पशुविज्ञानं, कला शिल्पानि अध्यापितानि।
  • आचार्येण बौद्धदर्शनेन सह अन्येषां दर्शनानां प्रतिपादनं कृतम्।

हिन्दी में अर्थ​

बौद्ध दर्शन के साथ

Meaning in English

with Buddhist philosophy

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)