notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ बालकेभ्यः का अर्थ (Meaning of Samskrit word bAlakebhyaH)

बालकेभ्यः

वर्णविच्छेदः – ब् + आ + ल् + अ + क् + ए + भ् + य् + अः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — चतुर्थी मूलशब्दः — बालक
  • किं स्पर्धाः केवलं बालकेभ्यः एव सन्ति ?
  • आं, स्पर्धाः केवलं बालकेभ्य एव सन्ति।
  • अध्यापकः बालकेभ्यः चपेटिकां ददाति।
  • आम्रफलानि बालकेभ्य एव सन्ति।

हिन्दी में अर्थ​

लड़कों के लिए

Meaning in English

for boys

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)