notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ बालकाः का अर्थ (Meaning of Samskrit word bAlakAH)

बालकाः

वर्णविच्छेदः – ब् + आ + ल् + अ + क् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • एते बालकाः क्रीडन्ति।
  • एकदा दश बालकाः स्नानाय नदीम् अगच्छन्।
  • बालकाः पुस्तकं पठन्ति।
  • बालकाः चलितुम् उत्तिष्ठन्ति।

हिन्दी में अर्थ​

लड़के

Meaning in English

boys

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)