संस्कृत शब्द​ बाणेन का अर्थ (Meaning of Samskrit word bANena)

बाणेन

वर्णविच्छेदः – ब् + आ + ण् + ए + न् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — तृतीया
  • रामः रावणं बाणेन हतवान्।

हिन्दी में अर्थ​

बाण से

Meaning in English

with arrow