Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ औष्ण्यम् का अर्थ (Meaning of Samskrit word auShNyam)

औष्ण्यम् 🔊

वर्णविच्छेदः – औ + ष् + ण् + य् + अ + म्
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — औष्ण्य
  • नीडे तु औष्ण्यम् आसीत्।
  • समुद्रतटे पर्वतस्य अधः बहु औष्ण्यं भवति।
  • सत्त्वरजस्तमोगुणानाम् असन्तुलनात् शरीरे औष्ण्यं वर्धितम् अस्ति।

हिन्दी में अर्थ​

गर्मी

Meaning in English

Warmth

girlthinking

ध्यातव्यम्

उष्णस्य भावः - औष्ण्यम् उष्ण+ष्यञ् (प्रत्ययः) औ ष्ण् य+सु औष्ण्यम्

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)