संस्कृत शब्द अत्रोटयत् का अर्थ (Meaning of Samskrit word atroTayat)
अत्रोटयत् 🔊
वर्णविच्छेदः – अ + त् + र् + ओ + ट् + अ + य् + अ + त्
- एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्।
हिन्दी में अर्थ
तोड दिया
Meaning in English
broke

