#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ अतीव का अर्थ (Meaning of Samskrit word atIva)

अतीव

वर्णविच्छेदः – अ + त् + ई + व् + अ
अव्ययम्
  • कृषकः अतीव चिन्तितः आसीत्।
  • मम विद्यालयस्य मुख्याध्यापकः अतीव नियमप्रियः।
  • यद्यपि एषः अतीव बुद्धिमान्, परन्तु अहङ्कारी अपि।
  • श्रीमद्रामायणस्य पात्रेषु अतीव प्रशस्यं त्यागमयं पात्रं भरतस्य​।

हिन्दी में अर्थ​

बहुत​

Meaning in English

very, exceedingly

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)