संस्कृत शब्द​ अस्य का अर्थ (Meaning of Samskrit word asya)

अस्य

वर्णविच्छेदः – अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • अस्य पुच्छं दीर्घं न भवति।
  • अहम् अस्य शाल्वस्य वधं करिष्यामि।
  • अस्य शिशोः माता एव नास्ति।

हिन्दी में अर्थ​

इसका, इसकी, इसके

Meaning in English

its