संस्कृत शब्द अशृणोत् का अर्थ (Meaning of Samskrit word ashRRiNot)
अशृणोत्
वर्णविच्छेदः – अ + श् + ऋ + ण् + ओ + त्
- सः गीतम् अशृणोत्।
- बालकः पितुः वचनं अशृणोत्।
- बालिका कथाम् अशृणोत्।
हिन्दी में अर्थ
वह सुना/सुनी
Meaning in English
He/ She Heard

