#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ अपि का अर्थ (Meaning of Samskrit word api)

अपि

वर्णविच्छेदः – अ + प् + इ
अव्ययम्
  • अहम् अपि धावामि।
  • कृष्णः अपि तुष्यति।
  • यद्यपि एषः अतीव बुद्धिमान्, परन्तु अहङ्कारी अपि।
  • पाण्डवानां वनवासकाले महर्षिः लोमशः अपि तैः सह कञ्चित् कालं यावत् आसीत्।
  • शाल्वः अपि महता शौर्येण युद्धं कृतवान्।
  • अहम् एकत्र अधिकारी, अपरत्र समाजसेवी अपि।

हिन्दी में अर्थ​

भी

Meaning in English

too, also

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)