संस्कृत शब्द​ अपि का अर्थ (Meaning of Samskrit word api)

अपि

वर्णविच्छेदः – अ + प् + इ
अव्ययम्
  • अहम् अपि धावामि।
  • कृष्णः अपि तुष्यति।
  • यद्यपि एषः अतीव बुद्धिमान्, परन्तु अहङ्कारी अपि।
  • पाण्डवानां वनवासकाले महर्षिः लोमशः अपि तैः सह कञ्चित् कालं यावत् आसीत्।
  • शाल्वः अपि महता शौर्येण युद्धं कृतवान्।
  • अहम् एकत्र अधिकारी, अपरत्र समाजसेवी अपि।

हिन्दी में अर्थ​

भी

Meaning in English

too, also