Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ अपगतम् का अर्थ (Meaning of Samskrit word apagatam)

अपगतम् 🔊

वर्णविच्छेदः – अ + प् + अ + ग् + अ + त् + अ + म्
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — प्रथमा विशेषणम् मूलशब्दः — अपगत धातुः — गमॢ (गतौ) उपसर्गः — अप प्रत्ययः — क्त
  • एतस्य श्रवणात् सिराजुद्दौलस्य मौढ्यम् अपगतम्।
  • आलस्यात् ज्ञानम् अपगतम्।
  • विद्युतः अभावात् सङ्गणके दृश्यमानं चित्रम् अपगतम्।

हिन्दी में अर्थ​

गायब हो गया, चला गया

Meaning in English

has disappeared, has gone away

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)