(2+1)-Day Online Sanskrit Summer Session on 21 & 22 June 2025(10 AM - 12 PM IST). Register now or Know more. ×
notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ अनुवर्तते का अर्थ (Meaning of Samskrit word anuvartate)

अनुवर्तते 🔊

वर्णविच्छेदः – अ + न् + उ + व् + अ + र् + त् + अ + त् + ए
एकवचनम् पुरुषः — प्रथमः आत्मनेपदम् लट्लकारः धातुः — वृत् उपसर्गः — अनु
  • कुलक्रमम् अनुवर्तते, शीलं पश्यति, नाचारं परिपालयति, सत्यम् अनुबुध्यते, वैदग्ध्यं गणयति।
  • सः धर्मम् अनुवर्तते।
  • सः सनातनधर्मम् अनुवर्तते।
  • सा तस्याः पितुः परम्परा अनुवर्तते।

हिन्दी में अर्थ​

पालन करना

Meaning in English

follows

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)